Declension of अच्युतदन्तीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
अच्युतदन्तीयः
अच्युतदन्तीयौ
अच्युतदन्तीयाः
Vocative
अच्युतदन्तीय
अच्युतदन्तीयौ
अच्युतदन्तीयाः
Accusative
अच्युतदन्तीयम्
अच्युतदन्तीयौ
अच्युतदन्तीयान्
Instrumental
अच्युतदन्तीयेन
अच्युतदन्तीयाभ्याम्
अच्युतदन्तीयैः
Dative
अच्युतदन्तीयाय
अच्युतदन्तीयाभ्याम्
अच्युतदन्तीयेभ्यः
Ablative
अच्युतदन्तीयात् / अच्युतदन्तीयाद्
अच्युतदन्तीयाभ्याम्
अच्युतदन्तीयेभ्यः
Genitive
अच्युतदन्तीयस्य
अच्युतदन्तीययोः
अच्युतदन्तीयानाम्
Locative
अच्युतदन्तीये
अच्युतदन्तीययोः
अच्युतदन्तीयेषु
 
Sing.
Dual
Plu.
Nomin.
अच्युतदन्तीयः
अच्युतदन्तीयौ
अच्युतदन्तीयाः
Vocative
अच्युतदन्तीय
अच्युतदन्तीयौ
अच्युतदन्तीयाः
Accus.
अच्युतदन्तीयम्
अच्युतदन्तीयौ
अच्युतदन्तीयान्
Instrum.
अच्युतदन्तीयेन
अच्युतदन्तीयाभ्याम्
अच्युतदन्तीयैः
Dative
अच्युतदन्तीयाय
अच्युतदन्तीयाभ्याम्
अच्युतदन्तीयेभ्यः
Ablative
अच्युतदन्तीयात् / अच्युतदन्तीयाद्
अच्युतदन्तीयाभ्याम्
अच्युतदन्तीयेभ्यः
Genitive
अच्युतदन्तीयस्य
अच्युतदन्तीययोः
अच्युतदन्तीयानाम्
Locative
अच्युतदन्तीये
अच्युतदन्तीययोः
अच्युतदन्तीयेषु