अचिर శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अचिरः
अचिरौ
अचिराः
సంబోధన
अचिर
अचिरौ
अचिराः
ద్వితీయా
अचिरम्
अचिरौ
अचिरान्
తృతీయా
अचिरेण
अचिराभ्याम्
अचिरैः
చతుర్థీ
अचिराय
अचिराभ्याम्
अचिरेभ्यः
పంచమీ
अचिरात् / अचिराद्
अचिराभ्याम्
अचिरेभ्यः
షష్ఠీ
अचिरस्य
अचिरयोः
अचिराणाम्
సప్తమీ
अचिरे
अचिरयोः
अचिरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अचिरः
अचिरौ
अचिराः
సంబోధన
अचिर
अचिरौ
अचिराः
ద్వితీయా
अचिरम्
अचिरौ
अचिरान्
తృతీయా
अचिरेण
अचिराभ्याम्
अचिरैः
చతుర్థీ
अचिराय
अचिराभ्याम्
अचिरेभ्यः
పంచమీ
अचिरात् / अचिराद्
अचिराभ्याम्
अचिरेभ्यः
షష్ఠీ
अचिरस्य
अचिरयोः
अचिराणाम्
సప్తమీ
अचिरे
अचिरयोः
अचिरेषु


ఇతరులు