Declension of अचल
(Masculine)
Singular
Dual
Plural
Nominative
अचलः
अचलौ
अचलाः
Vocative
अचल
अचलौ
अचलाः
Accusative
अचलम्
अचलौ
अचलान्
Instrumental
अचलेन
अचलाभ्याम्
अचलैः
Dative
अचलाय
अचलाभ्याम्
अचलेभ्यः
Ablative
अचलात् / अचलाद्
अचलाभ्याम्
अचलेभ्यः
Genitive
अचलस्य
अचलयोः
अचलानाम्
Locative
अचले
अचलयोः
अचलेषु
Sing.
Dual
Plu.
Nomin.
अचलः
अचलौ
अचलाः
Vocative
अचल
अचलौ
अचलाः
Accus.
अचलम्
अचलौ
अचलान्
Instrum.
अचलेन
अचलाभ्याम्
अचलैः
Dative
अचलाय
अचलाभ्याम्
अचलेभ्यः
Ablative
अचलात् / अचलाद्
अचलाभ्याम्
अचलेभ्यः
Genitive
अचलस्य
अचलयोः
अचलानाम्
Locative
अचले
अचलयोः
अचलेषु
Others