Declension of अग्रगण्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
अग्रगण्यः
अग्रगण्यौ
अग्रगण्याः
Vocative
अग्रगण्य
अग्रगण्यौ
अग्रगण्याः
Accusative
अग्रगण्यम्
अग्रगण्यौ
अग्रगण्यान्
Instrumental
अग्रगण्येन
अग्रगण्याभ्याम्
अग्रगण्यैः
Dative
अग्रगण्याय
अग्रगण्याभ्याम्
अग्रगण्येभ्यः
Ablative
अग्रगण्यात् / अग्रगण्याद्
अग्रगण्याभ्याम्
अग्रगण्येभ्यः
Genitive
अग्रगण्यस्य
अग्रगण्ययोः
अग्रगण्यानाम्
Locative
अग्रगण्ये
अग्रगण्ययोः
अग्रगण्येषु
 
Sing.
Dual
Plu.
Nomin.
अग्रगण्यः
अग्रगण्यौ
अग्रगण्याः
Vocative
अग्रगण्य
अग्रगण्यौ
अग्रगण्याः
Accus.
अग्रगण्यम्
अग्रगण्यौ
अग्रगण्यान्
Instrum.
अग्रगण्येन
अग्रगण्याभ्याम्
अग्रगण्यैः
Dative
अग्रगण्याय
अग्रगण्याभ्याम्
अग्रगण्येभ्यः
Ablative
अग्रगण्यात् / अग्रगण्याद्
अग्रगण्याभ्याम्
अग्रगण्येभ्यः
Genitive
अग्रगण्यस्य
अग्रगण्ययोः
अग्रगण्यानाम्
Locative
अग्रगण्ये
अग्रगण्ययोः
अग्रगण्येषु


Others