Declension of अगत

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
अगतः
अगतौ
अगताः
Vocative
अगत
अगतौ
अगताः
Accusative
अगतम्
अगतौ
अगतान्
Instrumental
अगतेन
अगताभ्याम्
अगतैः
Dative
अगताय
अगताभ्याम्
अगतेभ्यः
Ablative
अगतात् / अगताद्
अगताभ्याम्
अगतेभ्यः
Genitive
अगतस्य
अगतयोः
अगतानाम्
Locative
अगते
अगतयोः
अगतेषु
 
Sing.
Dual
Plu.
Nomin.
अगतः
अगतौ
अगताः
Vocative
अगत
अगतौ
अगताः
Accus.
अगतम्
अगतौ
अगतान्
Instrum.
अगतेन
अगताभ्याम्
अगतैः
Dative
अगताय
अगताभ्याम्
अगतेभ्यः
Ablative
अगतात् / अगताद्
अगताभ्याम्
अगतेभ्यः
Genitive
अगतस्य
अगतयोः
अगतानाम्
Locative
अगते
अगतयोः
अगतेषु


Others