Declension of अगजा
(Feminine)
Singular
Dual
Plural
Nominative
अगजा
अगजे
अगजाः
Vocative
अगजे
अगजे
अगजाः
Accusative
अगजाम्
अगजे
अगजाः
Instrumental
अगजया
अगजाभ्याम्
अगजाभिः
Dative
अगजायै
अगजाभ्याम्
अगजाभ्यः
Ablative
अगजायाः
अगजाभ्याम्
अगजाभ्यः
Genitive
अगजायाः
अगजयोः
अगजानाम्
Locative
अगजायाम्
अगजयोः
अगजासु
Sing.
Dual
Plu.
Nomin.
अगजा
अगजे
अगजाः
Vocative
अगजे
अगजे
अगजाः
Accus.
अगजाम्
अगजे
अगजाः
Instrum.
अगजया
अगजाभ्याम्
अगजाभिः
Dative
अगजायै
अगजाभ्याम्
अगजाभ्यः
Ablative
अगजायाः
अगजाभ्याम्
अगजाभ्यः
Genitive
अगजायाः
अगजयोः
अगजानाम्
Locative
अगजायाम्
अगजयोः
अगजासु
Others