Declension of अकर्मक
(Masculine)
Singular
Dual
Plural
Nominative
अकर्मकः
अकर्मकौ
अकर्मकाः
Vocative
अकर्मक
अकर्मकौ
अकर्मकाः
Accusative
अकर्मकम्
अकर्मकौ
अकर्मकान्
Instrumental
अकर्मकेण
अकर्मकाभ्याम्
अकर्मकैः
Dative
अकर्मकाय
अकर्मकाभ्याम्
अकर्मकेभ्यः
Ablative
अकर्मकात् / अकर्मकाद्
अकर्मकाभ्याम्
अकर्मकेभ्यः
Genitive
अकर्मकस्य
अकर्मकयोः
अकर्मकाणाम्
Locative
अकर्मके
अकर्मकयोः
अकर्मकेषु
Sing.
Dual
Plu.
Nomin.
अकर्मकः
अकर्मकौ
अकर्मकाः
Vocative
अकर्मक
अकर्मकौ
अकर्मकाः
Accus.
अकर्मकम्
अकर्मकौ
अकर्मकान्
Instrum.
अकर्मकेण
अकर्मकाभ्याम्
अकर्मकैः
Dative
अकर्मकाय
अकर्मकाभ्याम्
अकर्मकेभ्यः
Ablative
अकर्मकात् / अकर्मकाद्
अकर्मकाभ्याम्
अकर्मकेभ्यः
Genitive
अकर्मकस्य
अकर्मकयोः
अकर्मकाणाम्
Locative
अकर्मके
अकर्मकयोः
अकर्मकेषु
Others