Declension of अकर्ण्य
(Masculine)
Singular
Dual
Plural
Nominative
अकर्ण्यः
अकर्ण्यौ
अकर्ण्याः
Vocative
अकर्ण्य
अकर्ण्यौ
अकर्ण्याः
Accusative
अकर्ण्यम्
अकर्ण्यौ
अकर्ण्यान्
Instrumental
अकर्ण्येन
अकर्ण्याभ्याम्
अकर्ण्यैः
Dative
अकर्ण्याय
अकर्ण्याभ्याम्
अकर्ण्येभ्यः
Ablative
अकर्ण्यात् / अकर्ण्याद्
अकर्ण्याभ्याम्
अकर्ण्येभ्यः
Genitive
अकर्ण्यस्य
अकर्ण्ययोः
अकर्ण्यानाम्
Locative
अकर्ण्ये
अकर्ण्ययोः
अकर्ण्येषु
Sing.
Dual
Plu.
Nomin.
अकर्ण्यः
अकर्ण्यौ
अकर्ण्याः
Vocative
अकर्ण्य
अकर्ण्यौ
अकर्ण्याः
Accus.
अकर्ण्यम्
अकर्ण्यौ
अकर्ण्यान्
Instrum.
अकर्ण्येन
अकर्ण्याभ्याम्
अकर्ण्यैः
Dative
अकर्ण्याय
अकर्ण्याभ्याम्
अकर्ण्येभ्यः
Ablative
अकर्ण्यात् / अकर्ण्याद्
अकर्ण्याभ्याम्
अकर्ण्येभ्यः
Genitive
अकर्ण्यस्य
अकर्ण्ययोः
अकर्ण्यानाम्
Locative
अकर्ण्ये
अकर्ण्ययोः
अकर्ण्येषु
Others