Declension of अकनिष्ठ

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
अकनिष्ठः
अकनिष्ठौ
अकनिष्ठाः
Vocative
अकनिष्ठ
अकनिष्ठौ
अकनिष्ठाः
Accusative
अकनिष्ठम्
अकनिष्ठौ
अकनिष्ठान्
Instrumental
अकनिष्ठेन
अकनिष्ठाभ्याम्
अकनिष्ठैः
Dative
अकनिष्ठाय
अकनिष्ठाभ्याम्
अकनिष्ठेभ्यः
Ablative
अकनिष्ठात् / अकनिष्ठाद्
अकनिष्ठाभ्याम्
अकनिष्ठेभ्यः
Genitive
अकनिष्ठस्य
अकनिष्ठयोः
अकनिष्ठानाम्
Locative
अकनिष्ठे
अकनिष्ठयोः
अकनिष्ठेषु
 
Sing.
Dual
Plu.
Nomin.
अकनिष्ठः
अकनिष्ठौ
अकनिष्ठाः
Vocative
अकनिष्ठ
अकनिष्ठौ
अकनिष्ठाः
Accus.
अकनिष्ठम्
अकनिष्ठौ
अकनिष्ठान्
Instrum.
अकनिष्ठेन
अकनिष्ठाभ्याम्
अकनिष्ठैः
Dative
अकनिष्ठाय
अकनिष्ठाभ्याम्
अकनिष्ठेभ्यः
Ablative
अकनिष्ठात् / अकनिष्ठाद्
अकनिष्ठाभ्याम्
अकनिष्ठेभ्यः
Genitive
अकनिष्ठस्य
अकनिष्ठयोः
अकनिष्ठानाम्
Locative
अकनिष्ठे
अकनिष्ठयोः
अकनिष्ठेषु