Declension of अंसितव्य
(Masculine)
Singular
Dual
Plural
Nominative
अंसितव्यः
अंसितव्यौ
अंसितव्याः
Vocative
अंसितव्य
अंसितव्यौ
अंसितव्याः
Accusative
अंसितव्यम्
अंसितव्यौ
अंसितव्यान्
Instrumental
अंसितव्येन
अंसितव्याभ्याम्
अंसितव्यैः
Dative
अंसितव्याय
अंसितव्याभ्याम्
अंसितव्येभ्यः
Ablative
अंसितव्यात् / अंसितव्याद्
अंसितव्याभ्याम्
अंसितव्येभ्यः
Genitive
अंसितव्यस्य
अंसितव्ययोः
अंसितव्यानाम्
Locative
अंसितव्ये
अंसितव्ययोः
अंसितव्येषु
Sing.
Dual
Plu.
Nomin.
अंसितव्यः
अंसितव्यौ
अंसितव्याः
Vocative
अंसितव्य
अंसितव्यौ
अंसितव्याः
Accus.
अंसितव्यम्
अंसितव्यौ
अंसितव्यान्
Instrum.
अंसितव्येन
अंसितव्याभ्याम्
अंसितव्यैः
Dative
अंसितव्याय
अंसितव्याभ्याम्
अंसितव्येभ्यः
Ablative
अंसितव्यात् / अंसितव्याद्
अंसितव्याभ्याम्
अंसितव्येभ्यः
Genitive
अंसितव्यस्य
अंसितव्ययोः
अंसितव्यानाम्
Locative
अंसितव्ये
अंसितव्ययोः
अंसितव्येषु
Others