Declension of अंशकरण
(Masculine)
Singular
Dual
Plural
Nominative
अंशकरणः
अंशकरणौ
अंशकरणाः
Vocative
अंशकरण
अंशकरणौ
अंशकरणाः
Accusative
अंशकरणम्
अंशकरणौ
अंशकरणान्
Instrumental
अंशकरणेन
अंशकरणाभ्याम्
अंशकरणैः
Dative
अंशकरणाय
अंशकरणाभ्याम्
अंशकरणेभ्यः
Ablative
अंशकरणात् / अंशकरणाद्
अंशकरणाभ्याम्
अंशकरणेभ्यः
Genitive
अंशकरणस्य
अंशकरणयोः
अंशकरणानाम्
Locative
अंशकरणे
अंशकरणयोः
अंशकरणेषु
Sing.
Dual
Plu.
Nomin.
अंशकरणः
अंशकरणौ
अंशकरणाः
Vocative
अंशकरण
अंशकरणौ
अंशकरणाः
Accus.
अंशकरणम्
अंशकरणौ
अंशकरणान्
Instrum.
अंशकरणेन
अंशकरणाभ्याम्
अंशकरणैः
Dative
अंशकरणाय
अंशकरणाभ्याम्
अंशकरणेभ्यः
Ablative
अंशकरणात् / अंशकरणाद्
अंशकरणाभ्याम्
अंशकरणेभ्यः
Genitive
अंशकरणस्य
अंशकरणयोः
अंशकरणानाम्
Locative
अंशकरणे
अंशकरणयोः
अंशकरणेषु