ह्रेषितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
સંબોધન
ह्रेषितः / ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
દ્વિતીયા
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
તૃતીયા
ह्रेषित्रा / ह्रेषितृणा
ह्रेषितृभ्याम्
ह्रेषितृभिः
ચતુર્થી
ह्रेषित्रे / ह्रेषितृणे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
પંચમી
ह्रेषितुः / ह्रेषितृणः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
ષષ્ઠી
ह्रेषितुः / ह्रेषितृणः
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितॄणाम्
સપ્તમી
ह्रेषितरि / ह्रेषितृणि
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
સંબોધન
ह्रेषितः / ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
દ્વિતીયા
ह्रेषितृ
ह्रेषितृणी
ह्रेषितॄणि
તૃતીયા
ह्रेषित्रा / ह्रेषितृणा
ह्रेषितृभ्याम्
ह्रेषितृभिः
ચતુર્થી
ह्रेषित्रे / ह्रेषितृणे
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
પંચમી
ह्रेषितुः / ह्रेषितृणः
ह्रेषितृभ्याम्
ह्रेषितृभ्यः
ષષ્ઠી
ह्रेषितुः / ह्रेषितृणः
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितॄणाम्
સપ્તમી
ह्रेषितरि / ह्रेषितृणि
ह्रेषित्रोः / ह्रेषितृणोः
ह्रेषितृषु


અન્ય