ह्रेतृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
സംബോധന
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ദ്വിതീയാ
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
തൃതീയാ
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
ചതുർഥീ
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
പഞ്ചമീ
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
ഷഷ്ഠീ
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
സപ്തമീ
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
സംബോധന
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
ദ്വിതീയാ
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
തൃതീയാ
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
ചതുർഥീ
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
പഞ്ചമീ
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
ഷഷ്ഠീ
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
സപ്തമീ
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु


മറ്റുള്ളവ