ह्रेतृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
સંબોધન
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
દ્વિતીયા
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
તૃતીયા
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
ચતુર્થી
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
પંચમી
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
ષષ્ઠી
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
સપ્તમી
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
સંબોધન
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
દ્વિતીયા
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
તૃતીયા
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
ચતુર્થી
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
પંચમી
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
ષષ્ઠી
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
સપ્તમી
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु


અન્ય