ह्रेतृ শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
সম্বোধন
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
দ্বিতীয়া
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
তৃতীয়া
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
চতুৰ্থী
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
পঞ্চমী
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
ষষ্ঠী
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
সপ্তমী
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
সম্বোধন
ह्रेतः / ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
দ্বিতীয়া
ह्रेतृ
ह्रेतृणी
ह्रेतॄणि
তৃতীয়া
ह्रेत्रा / ह्रेतृणा
ह्रेतृभ्याम्
ह्रेतृभिः
চতুৰ্থী
ह्रेत्रे / ह्रेतृणे
ह्रेतृभ्याम्
ह्रेतृभ्यः
পঞ্চমী
ह्रेतुः / ह्रेतृणः
ह्रेतृभ्याम्
ह्रेतृभ्यः
ষষ্ঠী
ह्रेतुः / ह्रेतृणः
ह्रेत्रोः / ह्रेतृणोः
ह्रेतॄणाम्
সপ্তমী
ह्रेतरि / ह्रेतृणि
ह्रेत्रोः / ह्रेतृणोः
ह्रेतृषु


অন্য