ह्मलितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
સંબોધન
ह्मलितः / ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
દ્વિતીયા
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
તૃતીયા
ह्मलित्रा / ह्मलितृणा
ह्मलितृभ्याम्
ह्मलितृभिः
ચતુર્થી
ह्मलित्रे / ह्मलितृणे
ह्मलितृभ्याम्
ह्मलितृभ्यः
પંચમી
ह्मलितुः / ह्मलितृणः
ह्मलितृभ्याम्
ह्मलितृभ्यः
ષષ્ઠી
ह्मलितुः / ह्मलितृणः
ह्मलित्रोः / ह्मलितृणोः
ह्मलितॄणाम्
સપ્તમી
ह्मलितरि / ह्मलितृणि
ह्मलित्रोः / ह्मलितृणोः
ह्मलितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
સંબોધન
ह्मलितः / ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
દ્વિતીયા
ह्मलितृ
ह्मलितृणी
ह्मलितॄणि
તૃતીયા
ह्मलित्रा / ह्मलितृणा
ह्मलितृभ्याम्
ह्मलितृभिः
ચતુર્થી
ह्मलित्रे / ह्मलितृणे
ह्मलितृभ्याम्
ह्मलितृभ्यः
પંચમી
ह्मलितुः / ह्मलितृणः
ह्मलितृभ्याम्
ह्मलितृभ्यः
ષષ્ઠી
ह्मलितुः / ह्मलितृणः
ह्मलित्रोः / ह्मलितृणोः
ह्मलितॄणाम्
સપ્તમી
ह्मलितरि / ह्मलितृणि
ह्मलित्रोः / ह्मलितृणोः
ह्मलितृषु


અન્ય