हेतृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
हेतृ
हेतृणी
हेतॄणि
સંબોધન
हेतः / हेतृ
हेतृणी
हेतॄणि
દ્વિતીયા
हेतृ
हेतृणी
हेतॄणि
તૃતીયા
हेत्रा / हेतृणा
हेतृभ्याम्
हेतृभिः
ચતુર્થી
हेत्रे / हेतृणे
हेतृभ्याम्
हेतृभ्यः
પંચમી
हेतुः / हेतृणः
हेतृभ्याम्
हेतृभ्यः
ષષ્ઠી
हेतुः / हेतृणः
हेत्रोः / हेतृणोः
हेतॄणाम्
સપ્તમી
हेतरि / हेतृणि
हेत्रोः / हेतृणोः
हेतृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
हेतृ
हेतृणी
हेतॄणि
સંબોધન
हेतः / हेतृ
हेतृणी
हेतॄणि
દ્વિતીયા
हेतृ
हेतृणी
हेतॄणि
તૃતીયા
हेत्रा / हेतृणा
हेतृभ्याम्
हेतृभिः
ચતુર્થી
हेत्रे / हेतृणे
हेतृभ्याम्
हेतृभ्यः
પંચમી
हेतुः / हेतृणः
हेतृभ्याम्
हेतृभ्यः
ષષ્ઠી
हेतुः / हेतृणः
हेत्रोः / हेतृणोः
हेतॄणाम्
સપ્તમી
हेतरि / हेतृणि
हेत्रोः / हेतृणोः
हेतृषु


અન્ય