हेतृ শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
हेतृ
हेतृणी
हेतॄणि
সম্বোধন
हेतः / हेतृ
हेतृणी
हेतॄणि
দ্বিতীয়া
हेतृ
हेतृणी
हेतॄणि
তৃতীয়া
हेत्रा / हेतृणा
हेतृभ्याम्
हेतृभिः
চতুৰ্থী
हेत्रे / हेतृणे
हेतृभ्याम्
हेतृभ्यः
পঞ্চমী
हेतुः / हेतृणः
हेतृभ्याम्
हेतृभ्यः
ষষ্ঠী
हेतुः / हेतृणः
हेत्रोः / हेतृणोः
हेतॄणाम्
সপ্তমী
हेतरि / हेतृणि
हेत्रोः / हेतृणोः
हेतृषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
हेतृ
हेतृणी
हेतॄणि
সম্বোধন
हेतः / हेतृ
हेतृणी
हेतॄणि
দ্বিতীয়া
हेतृ
हेतृणी
हेतॄणि
তৃতীয়া
हेत्रा / हेतृणा
हेतृभ्याम्
हेतृभिः
চতুৰ্থী
हेत्रे / हेतृणे
हेतृभ्याम्
हेतृभ्यः
পঞ্চমী
हेतुः / हेतृणः
हेतृभ्याम्
हेतृभ्यः
ষষ্ঠী
हेतुः / हेतृणः
हेत्रोः / हेतृणोः
हेतॄणाम्
সপ্তমী
हेतरि / हेतृणि
हेत्रोः / हेतृणोः
हेतृषु


অন্য