हेटितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
हेटितृ
हेटितृणी
हेटितॄणि
સંબોધન
हेटितः / हेटितृ
हेटितृणी
हेटितॄणि
દ્વિતીયા
हेटितृ
हेटितृणी
हेटितॄणि
તૃતીયા
हेटित्रा / हेटितृणा
हेटितृभ्याम्
हेटितृभिः
ચતુર્થી
हेटित्रे / हेटितृणे
हेटितृभ्याम्
हेटितृभ्यः
પંચમી
हेटितुः / हेटितृणः
हेटितृभ्याम्
हेटितृभ्यः
ષષ્ઠી
हेटितुः / हेटितृणः
हेटित्रोः / हेटितृणोः
हेटितॄणाम्
સપ્તમી
हेटितरि / हेटितृणि
हेटित्रोः / हेटितृणोः
हेटितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
हेटितृ
हेटितृणी
हेटितॄणि
સંબોધન
हेटितः / हेटितृ
हेटितृणी
हेटितॄणि
દ્વિતીયા
हेटितृ
हेटितृणी
हेटितॄणि
તૃતીયા
हेटित्रा / हेटितृणा
हेटितृभ्याम्
हेटितृभिः
ચતુર્થી
हेटित्रे / हेटितृणे
हेटितृभ्याम्
हेटितृभ्यः
પંચમી
हेटितुः / हेटितृणः
हेटितृभ्याम्
हेटितृभ्यः
ષષ્ઠી
हेटितुः / हेटितृणः
हेटित्रोः / हेटितृणोः
हेटितॄणाम्
સપ્તમી
हेटितरि / हेटितृणि
हेटित्रोः / हेटितृणोः
हेटितृषु


અન્ય