हूतवत् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
സംബോധന
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ദ്വിതീയാ
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
തൃതീയാ
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
ചതുർഥീ
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
പഞ്ചമീ
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
ഷഷ്ഠീ
हूतवतः
हूतवतोः
हूतवताम्
സപ്തമീ
हूतवति
हूतवतोः
हूतवत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
സംബോധന
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
ദ്വിതീയാ
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
തൃതീയാ
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
ചതുർഥീ
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
പഞ്ചമീ
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
ഷഷ്ഠീ
हूतवतः
हूतवतोः
हूतवताम्
സപ്തമീ
हूतवति
हूतवतोः
हूतवत्सु


മറ്റുള്ളവ