हूतवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
સંબોધન
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
દ્વિતીયા
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
તૃતીયા
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
ચતુર્થી
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
પંચમી
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
ષષ્ઠી
हूतवतः
हूतवतोः
हूतवताम्
સપ્તમી
हूतवति
हूतवतोः
हूतवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
સંબોધન
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
દ્વિતીયા
हूतवत् / हूतवद्
हूतवती
हूतवन्ति
તૃતીયા
हूतवता
हूतवद्भ्याम्
हूतवद्भिः
ચતુર્થી
हूतवते
हूतवद्भ्याम्
हूतवद्भ्यः
પંચમી
हूतवतः
हूतवद्भ्याम्
हूतवद्भ्यः
ષષ્ઠી
हूतवतः
हूतवतोः
हूतवताम्
સપ્તમી
हूतवति
हूतवतोः
हूतवत्सु


અન્ય