हुण्डितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
સંબોધન
हुण्डितः / हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
દ્વિતીયા
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
તૃતીયા
हुण्डित्रा / हुण्डितृणा
हुण्डितृभ्याम्
हुण्डितृभिः
ચતુર્થી
हुण्डित्रे / हुण्डितृणे
हुण्डितृभ्याम्
हुण्डितृभ्यः
પંચમી
हुण्डितुः / हुण्डितृणः
हुण्डितृभ्याम्
हुण्डितृभ्यः
ષષ્ઠી
हुण्डितुः / हुण्डितृणः
हुण्डित्रोः / हुण्डितृणोः
हुण्डितॄणाम्
સપ્તમી
हुण्डितरि / हुण्डितृणि
हुण्डित्रोः / हुण्डितृणोः
हुण्डितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
સંબોધન
हुण्डितः / हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
દ્વિતીયા
हुण्डितृ
हुण्डितृणी
हुण्डितॄणि
તૃતીયા
हुण्डित्रा / हुण्डितृणा
हुण्डितृभ्याम्
हुण्डितृभिः
ચતુર્થી
हुण्डित्रे / हुण्डितृणे
हुण्डितृभ्याम्
हुण्डितृभ्यः
પંચમી
हुण्डितुः / हुण्डितृणः
हुण्डितृभ्याम्
हुण्डितृभ्यः
ષષ્ઠી
हुण्डितुः / हुण्डितृणः
हुण्डित्रोः / हुण्डितृणोः
हुण्डितॄणाम्
સપ્તમી
हुण्डितरि / हुण्डितृणि
हुण्डित्रोः / हुण्डितृणोः
हुण्डितृषु


અન્ય