हस्तिन् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
हस्ती
हस्तिनौ
हस्तिनः
સંબોધન
हस्तिन्
हस्तिनौ
हस्तिनः
દ્વિતીયા
हस्तिनम्
हस्तिनौ
हस्तिनः
તૃતીયા
हस्तिना
हस्तिभ्याम्
हस्तिभिः
ચતુર્થી
हस्तिने
हस्तिभ्याम्
हस्तिभ्यः
પંચમી
हस्तिनः
हस्तिभ्याम्
हस्तिभ्यः
ષષ્ઠી
हस्तिनः
हस्तिनोः
हस्तिनाम्
સપ્તમી
हस्तिनि
हस्तिनोः
हस्तिषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
हस्ती
हस्तिनौ
हस्तिनः
સંબોધન
हस्तिन्
हस्तिनौ
हस्तिनः
દ્વિતીયા
हस्तिनम्
हस्तिनौ
हस्तिनः
તૃતીયા
हस्तिना
हस्तिभ्याम्
हस्तिभिः
ચતુર્થી
हस्तिने
हस्तिभ्याम्
हस्तिभ्यः
પંચમી
हस्तिनः
हस्तिभ्याम्
हस्तिभ्यः
ષષ્ઠી
हस्तिनः
हस्तिनोः
हस्तिनाम्
સપ્તમી
हस्तिनि
हस्तिनोः
हस्तिषु


અન્ય