हरि શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
हरिः
हरी
हरयः
સંબોધન
हरे
हरी
हरयः
દ્વિતીયા
हरिम्
हरी
हरीन्
તૃતીયા
हरिणा
हरिभ्याम्
हरिभिः
ચતુર્થી
हरये
हरिभ्याम्
हरिभ्यः
પંચમી
हरेः
हरिभ्याम्
हरिभ्यः
ષષ્ઠી
हरेः
हर्योः
हरीणाम्
સપ્તમી
हरौ
हर्योः
हरिषु
એક.
દ્વિ
બહુ.
પ્રથમા
हरिः
हरी
हरयः
સંબોધન
हरे
हरी
हरयः
દ્વિતીયા
हरिम्
हरी
हरीन्
તૃતીયા
हरिणा
हरिभ्याम्
हरिभिः
ચતુર્થી
हरये
हरिभ्याम्
हरिभ्यः
પંચમી
हरेः
हरिभ्याम्
हरिभ्यः
ષષ્ઠી
हरेः
हर्योः
हरीणाम्
સપ્તમી
हरौ
हर्योः
हरिषु