हर શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
हरः
हरौ
हराः
સંબોધન
हर
हरौ
हराः
દ્વિતીયા
हरम्
हरौ
हरान्
તૃતીયા
हरेण
हराभ्याम्
हरैः
ચતુર્થી
हराय
हराभ्याम्
हरेभ्यः
પંચમી
हरात् / हराद्
हराभ्याम्
हरेभ्यः
ષષ્ઠી
हरस्य
हरयोः
हराणाम्
સપ્તમી
हरे
हरयोः
हरेषु
એક.
દ્વિ
બહુ.
પ્રથમા
हरः
हरौ
हराः
સંબોધન
हर
हरौ
हराः
દ્વિતીયા
हरम्
हरौ
हरान्
તૃતીયા
हरेण
हराभ्याम्
हरैः
ચતુર્થી
हराय
हराभ्याम्
हरेभ्यः
પંચમી
हरात् / हराद्
हराभ्याम्
हरेभ्यः
ષષ્ઠી
हरस्य
हरयोः
हराणाम्
સપ્તમી
हरे
हरयोः
हरेषु
અન્ય