स्वासृक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्वासृकः
स्वासृकौ
स्वासृकाः
സംബോധന
स्वासृक
स्वासृकौ
स्वासृकाः
ദ്വിതീയാ
स्वासृकम्
स्वासृकौ
स्वासृकान्
തൃതീയാ
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
ചതുർഥീ
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
പഞ്ചമീ
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
ഷഷ്ഠീ
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
സപ്തമീ
स्वासृके
स्वासृकयोः
स्वासृकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्वासृकः
स्वासृकौ
स्वासृकाः
സംബോധന
स्वासृक
स्वासृकौ
स्वासृकाः
ദ്വിതീയാ
स्वासृकम्
स्वासृकौ
स्वासृकान्
തൃതീയാ
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
ചതുർഥീ
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
പഞ്ചമീ
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
ഷഷ്ഠീ
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
സപ്തമീ
स्वासृके
स्वासृकयोः
स्वासृकेषु


മറ്റുള്ളവ