स्वासृक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्वासृकः
स्वासृकौ
स्वासृकाः
સંબોધન
स्वासृक
स्वासृकौ
स्वासृकाः
દ્વિતીયા
स्वासृकम्
स्वासृकौ
स्वासृकान्
તૃતીયા
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
ચતુર્થી
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
પંચમી
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
ષષ્ઠી
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
સપ્તમી
स्वासृके
स्वासृकयोः
स्वासृकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्वासृकः
स्वासृकौ
स्वासृकाः
સંબોધન
स्वासृक
स्वासृकौ
स्वासृकाः
દ્વિતીયા
स्वासृकम्
स्वासृकौ
स्वासृकान्
તૃતીયા
स्वासृकेण
स्वासृकाभ्याम्
स्वासृकैः
ચતુર્થી
स्वासृकाय
स्वासृकाभ्याम्
स्वासृकेभ्यः
પંચમી
स्वासृकात् / स्वासृकाद्
स्वासृकाभ्याम्
स्वासृकेभ्यः
ષષ્ઠી
स्वासृकस्य
स्वासृकयोः
स्वासृकाणाम्
સપ્તમી
स्वासृके
स्वासृकयोः
स्वासृकेषु


અન્ય