स्वसृ ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्वसा
स्वसारौ
स्वसारः
സംബോധന
स्वसः
स्वसारौ
स्वसारः
ദ്വിതീയാ
स्वसारम्
स्वसारौ
स्वसॄः
തൃതീയാ
स्वस्रा
स्वसृभ्याम्
स्वसृभिः
ചതുർഥീ
स्वस्रे
स्वसृभ्याम्
स्वसृभ्यः
പഞ്ചമീ
स्वसुः
स्वसृभ्याम्
स्वसृभ्यः
ഷഷ്ഠീ
स्वसुः
स्वस्रोः
स्वसॄणाम्
സപ്തമീ
स्वसरि
स्वस्रोः
स्वसृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्वसा
स्वसारौ
स्वसारः
സംബോധന
स्वसः
स्वसारौ
स्वसारः
ദ്വിതീയാ
स्वसारम्
स्वसारौ
स्वसॄः
തൃതീയാ
स्वस्रा
स्वसृभ्याम्
स्वसृभिः
ചതുർഥീ
स्वस्रे
स्वसृभ्याम्
स्वसृभ्यः
പഞ്ചമീ
स्वसुः
स्वसृभ्याम्
स्वसृभ्यः
ഷഷ്ഠീ
स्वसुः
स्वस्रोः
स्वसॄणाम्
സപ്തമീ
स्वसरि
स्वस्रोः
स्वसृषु