स्वर्दितवत् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
സംബോധന
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
ദ്വിതീയാ
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
തൃതീയാ
स्वर्दितवता
स्वर्दितवद्भ्याम्
स्वर्दितवद्भिः
ചതുർഥീ
स्वर्दितवते
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
പഞ്ചമീ
स्वर्दितवतः
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
ഷഷ്ഠീ
स्वर्दितवतः
स्वर्दितवतोः
स्वर्दितवताम्
സപ്തമീ
स्वर्दितवति
स्वर्दितवतोः
स्वर्दितवत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
സംബോധന
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
ദ്വിതീയാ
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
തൃതീയാ
स्वर्दितवता
स्वर्दितवद्भ्याम्
स्वर्दितवद्भिः
ചതുർഥീ
स्वर्दितवते
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
പഞ്ചമീ
स्वर्दितवतः
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
ഷഷ്ഠീ
स्वर्दितवतः
स्वर्दितवतोः
स्वर्दितवताम्
സപ്തമീ
स्वर्दितवति
स्वर्दितवतोः
स्वर्दितवत्सु


മറ്റുള്ളവ