स्वर्दितवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
સંબોધન
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
દ્વિતીયા
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
તૃતીયા
स्वर्दितवता
स्वर्दितवद्भ्याम्
स्वर्दितवद्भिः
ચતુર્થી
स्वर्दितवते
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
પંચમી
स्वर्दितवतः
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
ષષ્ઠી
स्वर्दितवतः
स्वर्दितवतोः
स्वर्दितवताम्
સપ્તમી
स्वर्दितवति
स्वर्दितवतोः
स्वर्दितवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
સંબોધન
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
દ્વિતીયા
स्वर्दितवत् / स्वर्दितवद्
स्वर्दितवती
स्वर्दितवन्ति
તૃતીયા
स्वर्दितवता
स्वर्दितवद्भ्याम्
स्वर्दितवद्भिः
ચતુર્થી
स्वर्दितवते
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
પંચમી
स्वर्दितवतः
स्वर्दितवद्भ्याम्
स्वर्दितवद्भ्यः
ષષ્ઠી
स्वर्दितवतः
स्वर्दितवतोः
स्वर्दितवताम्
સપ્તમી
स्वर्दितवति
स्वर्दितवतोः
स्वर्दितवत्सु


અન્ય