स्वर्तयितृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
സംബോധന
स्वर्तयितः / स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
ദ്വിതീയാ
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
തൃതീയാ
स्वर्तयित्रा / स्वर्तयितृणा
स्वर्तयितृभ्याम्
स्वर्तयितृभिः
ചതുർഥീ
स्वर्तयित्रे / स्वर्तयितृणे
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
പഞ്ചമീ
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
ഷഷ്ഠീ
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितॄणाम्
സപ്തമീ
स्वर्तयितरि / स्वर्तयितृणि
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
സംബോധന
स्वर्तयितः / स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
ദ്വിതീയാ
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
തൃതീയാ
स्वर्तयित्रा / स्वर्तयितृणा
स्वर्तयितृभ्याम्
स्वर्तयितृभिः
ചതുർഥീ
स्वर्तयित्रे / स्वर्तयितृणे
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
പഞ്ചമീ
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
ഷഷ്ഠീ
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितॄणाम्
സപ്തമീ
स्वर्तयितरि / स्वर्तयितृणि
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितृषु


മറ്റുള്ളവ