स्वर्तयितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
સંબોધન
स्वर्तयितः / स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
દ્વિતીયા
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
તૃતીયા
स्वर्तयित्रा / स्वर्तयितृणा
स्वर्तयितृभ्याम्
स्वर्तयितृभिः
ચતુર્થી
स्वर्तयित्रे / स्वर्तयितृणे
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
પંચમી
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
ષષ્ઠી
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितॄणाम्
સપ્તમી
स्वर्तयितरि / स्वर्तयितृणि
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
સંબોધન
स्वर्तयितः / स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
દ્વિતીયા
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
તૃતીયા
स्वर्तयित्रा / स्वर्तयितृणा
स्वर्तयितृभ्याम्
स्वर्तयितृभिः
ચતુર્થી
स्वर्तयित्रे / स्वर्तयितृणे
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
પંચમી
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
ષષ્ઠી
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितॄणाम्
સપ્તમી
स्वर्तयितरि / स्वर्तयितृणि
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितृषु


અન્ય