स्वर्तयितृ শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
সম্বোধন
स्वर्तयितः / स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
দ্বিতীয়া
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
তৃতীয়া
स्वर्तयित्रा / स्वर्तयितृणा
स्वर्तयितृभ्याम्
स्वर्तयितृभिः
চতুৰ্থী
स्वर्तयित्रे / स्वर्तयितृणे
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
পঞ্চমী
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
ষষ্ঠী
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितॄणाम्
সপ্তমী
स्वर्तयितरि / स्वर्तयितृणि
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितृषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
সম্বোধন
स्वर्तयितः / स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
দ্বিতীয়া
स्वर्तयितृ
स्वर्तयितृणी
स्वर्तयितॄणि
তৃতীয়া
स्वर्तयित्रा / स्वर्तयितृणा
स्वर्तयितृभ्याम्
स्वर्तयितृभिः
চতুৰ্থী
स्वर्तयित्रे / स्वर्तयितृणे
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
পঞ্চমী
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयितृभ्याम्
स्वर्तयितृभ्यः
ষষ্ঠী
स्वर्तयितुः / स्वर्तयितृणः
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितॄणाम्
সপ্তমী
स्वर्तयितरि / स्वर्तयितृणि
स्वर्तयित्रोः / स्वर्तयितृणोः
स्वर्तयितृषु


অন্য