स्राणवत् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
സംബോധന
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ദ്വിതീയാ
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
തൃതീയാ
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
ചതുർഥീ
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
പഞ്ചമീ
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
ഷഷ്ഠീ
स्राणवतः
स्राणवतोः
स्राणवताम्
സപ്തമീ
स्राणवति
स्राणवतोः
स्राणवत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
സംബോധന
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
ദ്വിതീയാ
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
തൃതീയാ
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
ചതുർഥീ
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
പഞ്ചമീ
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
ഷഷ്ഠീ
स्राणवतः
स्राणवतोः
स्राणवताम्
സപ്തമീ
स्राणवति
स्राणवतोः
स्राणवत्सु


മറ്റുള്ളവ