स्राणवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
સંબોધન
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
દ્વિતીયા
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
તૃતીયા
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
ચતુર્થી
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
પંચમી
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
ષષ્ઠી
स्राणवतः
स्राणवतोः
स्राणवताम्
સપ્તમી
स्राणवति
स्राणवतोः
स्राणवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
સંબોધન
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
દ્વિતીયા
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
તૃતીયા
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
ચતુર્થી
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
પંચમી
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
ષષ્ઠી
स्राणवतः
स्राणवतोः
स्राणवताम्
સપ્તમી
स्राणवति
स्राणवतोः
स्राणवत्सु


અન્ય