स्राणवत् শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
সম্বোধন
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
দ্বিতীয়া
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
তৃতীয়া
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
চতুৰ্থী
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
পঞ্চমী
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
ষষ্ঠী
स्राणवतः
स्राणवतोः
स्राणवताम्
সপ্তমী
स्राणवति
स्राणवतोः
स्राणवत्सु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
সম্বোধন
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
দ্বিতীয়া
स्राणवत् / स्राणवद्
स्राणवती
स्राणवन्ति
তৃতীয়া
स्राणवता
स्राणवद्भ्याम्
स्राणवद्भिः
চতুৰ্থী
स्राणवते
स्राणवद्भ्याम्
स्राणवद्भ्यः
পঞ্চমী
स्राणवतः
स्राणवद्भ्याम्
स्राणवद्भ्यः
ষষ্ঠী
स्राणवतः
स्राणवतोः
स्राणवताम्
সপ্তমী
स्राणवति
स्राणवतोः
स्राणवत्सु


অন্য