स्रग्वती ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्रग्वती
स्रग्वत्यौ
स्रग्वत्यः
സംബോധന
स्रग्वति
स्रग्वत्यौ
स्रग्वत्यः
ദ്വിതീയാ
स्रग्वतीम्
स्रग्वत्यौ
स्रग्वतीः
തൃതീയാ
स्रग्वत्या
स्रग्वतीभ्याम्
स्रग्वतीभिः
ചതുർഥീ
स्रग्वत्यै
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
പഞ്ചമീ
स्रग्वत्याः
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
ഷഷ്ഠീ
स्रग्वत्याः
स्रग्वत्योः
स्रग्वतीनाम्
സപ്തമീ
स्रग्वत्याम्
स्रग्वत्योः
स्रग्वतीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्रग्वती
स्रग्वत्यौ
स्रग्वत्यः
സംബോധന
स्रग्वति
स्रग्वत्यौ
स्रग्वत्यः
ദ്വിതീയാ
स्रग्वतीम्
स्रग्वत्यौ
स्रग्वतीः
തൃതീയാ
स्रग्वत्या
स्रग्वतीभ्याम्
स्रग्वतीभिः
ചതുർഥീ
स्रग्वत्यै
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
പഞ്ചമീ
स्रग्वत्याः
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
ഷഷ്ഠീ
स्रग्वत्याः
स्रग्वत्योः
स्रग्वतीनाम्
സപ്തമീ
स्रग्वत्याम्
स्रग्वत्योः
स्रग्वतीषु


മറ്റുള്ളവ