स्रग्वती શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्रग्वती
स्रग्वत्यौ
स्रग्वत्यः
સંબોધન
स्रग्वति
स्रग्वत्यौ
स्रग्वत्यः
દ્વિતીયા
स्रग्वतीम्
स्रग्वत्यौ
स्रग्वतीः
તૃતીયા
स्रग्वत्या
स्रग्वतीभ्याम्
स्रग्वतीभिः
ચતુર્થી
स्रग्वत्यै
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
પંચમી
स्रग्वत्याः
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
ષષ્ઠી
स्रग्वत्याः
स्रग्वत्योः
स्रग्वतीनाम्
સપ્તમી
स्रग्वत्याम्
स्रग्वत्योः
स्रग्वतीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्रग्वती
स्रग्वत्यौ
स्रग्वत्यः
સંબોધન
स्रग्वति
स्रग्वत्यौ
स्रग्वत्यः
દ્વિતીયા
स्रग्वतीम्
स्रग्वत्यौ
स्रग्वतीः
તૃતીયા
स्रग्वत्या
स्रग्वतीभ्याम्
स्रग्वतीभिः
ચતુર્થી
स्रग्वत्यै
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
પંચમી
स्रग्वत्याः
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
ષષ્ઠી
स्रग्वत्याः
स्रग्वत्योः
स्रग्वतीनाम्
સપ્તમી
स्रग्वत्याम्
स्रग्वत्योः
स्रग्वतीषु


અન્ય