स्यन्तृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
സംബോധന
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ദ്വിതീയാ
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
തൃതീയാ
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
ചതുർഥീ
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
പഞ്ചമീ
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
ഷഷ്ഠീ
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
സപ്തമീ
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
സംബോധന
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
ദ്വിതീയാ
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
തൃതീയാ
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
ചതുർഥീ
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
പഞ്ചമീ
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
ഷഷ്ഠീ
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
സപ്തമീ
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु


മറ്റുള്ളവ