स्यन्तृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
સંબોધન
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
દ્વિતીયા
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
તૃતીયા
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
ચતુર્થી
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
પંચમી
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
ષષ્ઠી
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
સપ્તમી
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
સંબોધન
स्यन्तः / स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
દ્વિતીયા
स्यन्तृ
स्यन्तृणी
स्यन्तॄणि
તૃતીયા
स्यन्त्रा / स्यन्तृणा
स्यन्तृभ्याम्
स्यन्तृभिः
ચતુર્થી
स्यन्त्रे / स्यन्तृणे
स्यन्तृभ्याम्
स्यन्तृभ्यः
પંચમી
स्यन्तुः / स्यन्तृणः
स्यन्तृभ्याम्
स्यन्तृभ्यः
ષષ્ઠી
स्यन्तुः / स्यन्तृणः
स्यन्त्रोः / स्यन्तृणोः
स्यन्तॄणाम्
સપ્તમી
स्यन्तरि / स्यन्तृणि
स्यन्त्रोः / स्यन्तृणोः
स्यन्तृषु


અન્ય