स्मेतृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्मेतृ
स्मेतृणी
स्मेतॄणि
സംബോധന
स्मेतः / स्मेतृ
स्मेतृणी
स्मेतॄणि
ദ്വിതീയാ
स्मेतृ
स्मेतृणी
स्मेतॄणि
തൃതീയാ
स्मेत्रा / स्मेतृणा
स्मेतृभ्याम्
स्मेतृभिः
ചതുർഥീ
स्मेत्रे / स्मेतृणे
स्मेतृभ्याम्
स्मेतृभ्यः
പഞ്ചമീ
स्मेतुः / स्मेतृणः
स्मेतृभ्याम्
स्मेतृभ्यः
ഷഷ്ഠീ
स्मेतुः / स्मेतृणः
स्मेत्रोः / स्मेतृणोः
स्मेतॄणाम्
സപ്തമീ
स्मेतरि / स्मेतृणि
स्मेत्रोः / स्मेतृणोः
स्मेतृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्मेतृ
स्मेतृणी
स्मेतॄणि
സംബോധന
स्मेतः / स्मेतृ
स्मेतृणी
स्मेतॄणि
ദ്വിതീയാ
स्मेतृ
स्मेतृणी
स्मेतॄणि
തൃതീയാ
स्मेत्रा / स्मेतृणा
स्मेतृभ्याम्
स्मेतृभिः
ചതുർഥീ
स्मेत्रे / स्मेतृणे
स्मेतृभ्याम्
स्मेतृभ्यः
പഞ്ചമീ
स्मेतुः / स्मेतृणः
स्मेतृभ्याम्
स्मेतृभ्यः
ഷഷ്ഠീ
स्मेतुः / स्मेतृणः
स्मेत्रोः / स्मेतृणोः
स्मेतॄणाम्
സപ്തമീ
स्मेतरि / स्मेतृणि
स्मेत्रोः / स्मेतृणोः
स्मेतृषु


മറ്റുള്ളവ