स्मेतृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्मेतृ
स्मेतृणी
स्मेतॄणि
સંબોધન
स्मेतः / स्मेतृ
स्मेतृणी
स्मेतॄणि
દ્વિતીયા
स्मेतृ
स्मेतृणी
स्मेतॄणि
તૃતીયા
स्मेत्रा / स्मेतृणा
स्मेतृभ्याम्
स्मेतृभिः
ચતુર્થી
स्मेत्रे / स्मेतृणे
स्मेतृभ्याम्
स्मेतृभ्यः
પંચમી
स्मेतुः / स्मेतृणः
स्मेतृभ्याम्
स्मेतृभ्यः
ષષ્ઠી
स्मेतुः / स्मेतृणः
स्मेत्रोः / स्मेतृणोः
स्मेतॄणाम्
સપ્તમી
स्मेतरि / स्मेतृणि
स्मेत्रोः / स्मेतृणोः
स्मेतृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्मेतृ
स्मेतृणी
स्मेतॄणि
સંબોધન
स्मेतः / स्मेतृ
स्मेतृणी
स्मेतॄणि
દ્વિતીયા
स्मेतृ
स्मेतृणी
स्मेतॄणि
તૃતીયા
स्मेत्रा / स्मेतृणा
स्मेतृभ्याम्
स्मेतृभिः
ચતુર્થી
स्मेत्रे / स्मेतृणे
स्मेतृभ्याम्
स्मेतृभ्यः
પંચમી
स्मेतुः / स्मेतृणः
स्मेतृभ्याम्
स्मेतृभ्यः
ષષ્ઠી
स्मेतुः / स्मेतृणः
स्मेत्रोः / स्मेतृणोः
स्मेतॄणाम्
સપ્તમી
स्मेतरि / स्मेतृणि
स्मेत्रोः / स्मेतृणोः
स्मेतृषु


અન્ય