स्मेतृ শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
स्मेतृ
स्मेतृणी
स्मेतॄणि
সম্বোধন
स्मेतः / स्मेतृ
स्मेतृणी
स्मेतॄणि
দ্বিতীয়া
स्मेतृ
स्मेतृणी
स्मेतॄणि
তৃতীয়া
स्मेत्रा / स्मेतृणा
स्मेतृभ्याम्
स्मेतृभिः
চতুৰ্থী
स्मेत्रे / स्मेतृणे
स्मेतृभ्याम्
स्मेतृभ्यः
পঞ্চমী
स्मेतुः / स्मेतृणः
स्मेतृभ्याम्
स्मेतृभ्यः
ষষ্ঠী
स्मेतुः / स्मेतृणः
स्मेत्रोः / स्मेतृणोः
स्मेतॄणाम्
সপ্তমী
स्मेतरि / स्मेतृणि
स्मेत्रोः / स्मेतृणोः
स्मेतृषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
स्मेतृ
स्मेतृणी
स्मेतॄणि
সম্বোধন
स्मेतः / स्मेतृ
स्मेतृणी
स्मेतॄणि
দ্বিতীয়া
स्मेतृ
स्मेतृणी
स्मेतॄणि
তৃতীয়া
स्मेत्रा / स्मेतृणा
स्मेतृभ्याम्
स्मेतृभिः
চতুৰ্থী
स्मेत्रे / स्मेतृणे
स्मेतृभ्याम्
स्मेतृभ्यः
পঞ্চমী
स्मेतुः / स्मेतृणः
स्मेतृभ्याम्
स्मेतृभ्यः
ষষ্ঠী
स्मेतुः / स्मेतृणः
स्मेत्रोः / स्मेतृणोः
स्मेतॄणाम्
সপ্তমী
स्मेतरि / स्मेतृणि
स्मेत्रोः / स्मेतृणोः
स्मेतृषु


অন্য