स्मीलितृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
സംബോധന
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ദ്വിതീയാ
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
തൃതീയാ
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
ചതുർഥീ
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
പഞ്ചമീ
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
ഷഷ്ഠീ
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
സപ്തമീ
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
സംബോധന
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
ദ്വിതീയാ
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
തൃതീയാ
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
ചതുർഥീ
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
പഞ്ചമീ
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
ഷഷ്ഠീ
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
സപ്തമീ
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु


മറ്റുള്ളവ