स्मीलितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
સંબોધન
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
દ્વિતીયા
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
તૃતીયા
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
ચતુર્થી
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
પંચમી
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
ષષ્ઠી
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
સપ્તમી
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
સંબોધન
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
દ્વિતીયા
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
તૃતીયા
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
ચતુર્થી
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
પંચમી
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
ષષ્ઠી
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
સપ્તમી
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु


અન્ય