स्मीलितवत् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
സംബോധന
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ദ്വിതീയാ
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
തൃതീയാ
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
ചതുർഥീ
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
പഞ്ചമീ
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
ഷഷ്ഠീ
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
സപ്തമീ
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
സംബോധന
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
ദ്വിതീയാ
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
തൃതീയാ
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
ചതുർഥീ
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
പഞ്ചമീ
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
ഷഷ്ഠീ
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
സപ്തമീ
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु


മറ്റുള്ളവ