स्मीलितवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
સંબોધન
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
દ્વિતીયા
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
તૃતીયા
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
ચતુર્થી
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
પંચમી
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
ષષ્ઠી
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
સપ્તમી
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
સંબોધન
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
દ્વિતીયા
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
તૃતીયા
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
ચતુર્થી
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
પંચમી
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
ષષ્ઠી
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
સપ્તમી
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु


અન્ય