स्फेटयत् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
സംബോധന
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
ദ്വിതീയാ
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
തൃതീയാ
स्फेटयता
स्फेटयद्भ्याम्
स्फेटयद्भिः
ചതുർഥീ
स्फेटयते
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
പഞ്ചമീ
स्फेटयतः
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
ഷഷ്ഠീ
स्फेटयतः
स्फेटयतोः
स्फेटयताम्
സപ്തമീ
स्फेटयति
स्फेटयतोः
स्फेटयत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
സംബോധന
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
ദ്വിതീയാ
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
തൃതീയാ
स्फेटयता
स्फेटयद्भ्याम्
स्फेटयद्भिः
ചതുർഥീ
स्फेटयते
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
പഞ്ചമീ
स्फेटयतः
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
ഷഷ്ഠീ
स्फेटयतः
स्फेटयतोः
स्फेटयताम्
സപ്തമീ
स्फेटयति
स्फेटयतोः
स्फेटयत्सु


മറ്റുള്ളവ