स्फेटयत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
સંબોધન
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
દ્વિતીયા
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
તૃતીયા
स्फेटयता
स्फेटयद्भ्याम्
स्फेटयद्भिः
ચતુર્થી
स्फेटयते
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
પંચમી
स्फेटयतः
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
ષષ્ઠી
स्फेटयतः
स्फेटयतोः
स्फेटयताम्
સપ્તમી
स्फेटयति
स्फेटयतोः
स्फेटयत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
સંબોધન
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
દ્વિતીયા
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
તૃતીયા
स्फेटयता
स्फेटयद्भ्याम्
स्फेटयद्भिः
ચતુર્થી
स्फेटयते
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
પંચમી
स्फेटयतः
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
ષષ્ઠી
स्फेटयतः
स्फेटयतोः
स्फेटयताम्
સપ્તમી
स्फेटयति
स्फेटयतोः
स्फेटयत्सु


અન્ય