स्फुण्डितवत् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
സംബോധന
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
ദ്വിതീയാ
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
തൃതീയാ
स्फुण्डितवता
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भिः
ചതുർഥീ
स्फुण्डितवते
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
പഞ്ചമീ
स्फुण्डितवतः
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
ഷഷ്ഠീ
स्फुण्डितवतः
स्फुण्डितवतोः
स्फुण्डितवताम्
സപ്തമീ
स्फुण्डितवति
स्फुण्डितवतोः
स्फुण्डितवत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
സംബോധന
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
ദ്വിതീയാ
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
തൃതീയാ
स्फुण्डितवता
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भिः
ചതുർഥീ
स्फुण्डितवते
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
പഞ്ചമീ
स्फुण्डितवतः
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
ഷഷ്ഠീ
स्फुण्डितवतः
स्फुण्डितवतोः
स्फुण्डितवताम्
സപ്തമീ
स्फुण्डितवति
स्फुण्डितवतोः
स्फुण्डितवत्सु


മറ്റുള്ളവ